वांछित मन्त्र चुनें

म॒हाँ अ॑सि सोम॒ ज्येष्ठ॑ उ॒ग्राणा॑मिन्द॒ ओजि॑ष्ठः । युध्वा॒ सञ्छश्व॑ज्जिगेथ ॥

अंग्रेज़ी लिप्यंतरण

mahām̐ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ | yudhvā sañ chaśvaj jigetha ||

पद पाठ

म॒हान् । अ॒सि॒ । सो॒म॒ । ज्येष्ठः॑ । उ॒ग्राणा॑म् । इ॒न्दो॒ इति॑ । ओजि॑ष्ठः । युध्वा॑ । सन् । शश्व॑त् । जि॒गे॒थ॒ ॥ ९.६६.१६

ऋग्वेद » मण्डल:9» सूक्त:66» मन्त्र:16 | अष्टक:7» अध्याय:2» वर्ग:10» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:16


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! आप (महानसि) बड़े हैं और (उग्राणाम्) तेजस्वियों में (ज्येष्ठः) बड़े हैं। (इन्दो) हे सर्वप्रकाशक परमात्मन् ! आप (ओजिष्ठः) सर्वोपरि ओजस्वी हैं और आप (युध्वा सन्) अपने से प्रतिकूल शक्तियों से युद्ध करते हुए (शश्वत्) निरन्तर (जिगेथ) जीतते हैं ॥१६॥
भावार्थभाषाः - परमात्मा सूर्य-चन्द्रमादिकों की रचना करता हुआ अर्थात् उत्पत्तिसमय में विनाशरूपी सब विरोधी शक्तियों को जीतता है। इस प्रकार परमात्मा सर्वविजयी कथन किया गया है, किसी युद्धविशेष के अभिप्राय से नहीं ॥१६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) जगदुत्पादकपरमेश्वर ! त्वं (महानसि) श्रेष्ठोऽसि। तथा (उग्राणाम्) तेजस्विनां मध्ये (ज्येष्ठः) प्रशस्योऽसि (इन्दो) सर्वप्रकाशकपरमात्मन् ! त्वं (ओजिष्ठः) सर्वोपरि बलवानसि ! अथ च (युध्वा सन्) स्वतः प्रतिकूलशक्तिभिर्युध्यन् (शश्वत्) निरन्तरं (जिगेथ) जयसि ॥१६॥